B 538-36 Nṛtyeśvarakavaca
Manuscript culture infobox
Filmed in: B 538/36
Title: Nṛtyeśvarakavaca
Dimensions: 24.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1719
Acc No.: NAK 3/25
Remarks: as Uḍḍāmaratantra; A 980/46
Reel No. B 538-36
Inventory No. 48768
Title Nṛtyeśvarakavaca
Remarks ascribed to the Uḍḍāmaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.5 x 10.5 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso ; in the upper left-hand margin under the abbreviation nṛ. ka. and in the lower right-hand margin under the word devī
Date of Copying ŚS 1719
Place of Deposit NAK
Accession No. 3/25
Manuscript Features
Excerpts
Beginning
śrīganeśāya namaḥ ||
oṁ namaḥ śrīnṛtyanāthāya ||
pārvaty uvāca ||
oṁ aiṁ hrīṁ śrīṁ khphreṁ (hlauṁ) hrīṁ
devadeva mahādeva sarvvadevottamottama ||
nṛtyanāthasya kavacaṃ kathayasva mahāprabho || ||
śrīmahādeva uvāca ||
śṛṇu devi pravakṣyāmi yat tvayāhaṃ pracoditā ||
kavacaṃ nṛtyanāthasya śrūyatāṃ mama bhāṣitaṃ || (fol. 1v1–5)
End
nṛtyakāryyaṃ ca siddhyarthaṃ paścāt svarga(!) paraṃ yayau ||
sarvvapāpavinirmuktaṃ śivaloke sa gacchati || || (fol. 5r5–5v1)
Colophon
iti uḍḍāmarataṃtre yogaśāstre śrīharagaurīsamvāde aṣṭādaśa(ṣa 8)le śrīnṛtyeśvarakavacaṃ saṃpūrṇaṃ || ||
khacarendughane (1719) śāke †enabhasthe† divaspatau ||
navamyāṃ candraje vāre śivoktaṃ kavacaṃ varaṃ||
śrīmaddayānidhiprītyai likhitaṃ || śubhaṃ || (fol. 5v1–5)
Microfilm Details
Reel No. B 538/36
Date of Filming 07-11-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks = A 980/46
Catalogued by RK
Date 11-05-2009