B 538-36 Nṛtyeśvarakavaca

Template:NR

Manuscript culture infobox

Filmed in: B 538/36
Title: Nṛtyeśvarakavaca
Dimensions: 24.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1719
Acc No.: NAK 3/25
Remarks: as Uḍḍāmaratantra; A 980/46


Reel No. B 538-36

Inventory No. 48768

Title Nṛtyeśvarakavaca

Remarks ascribed to the Uḍḍāmaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 5

Lines per Folio 5

Foliation figures on the verso ; in the upper left-hand margin under the abbreviation nṛ. ka. and in the lower right-hand margin under the word devī

Date of Copying ŚS 1719

Place of Deposit NAK

Accession No. 3/25

Manuscript Features

Excerpts

Beginning

śrīganeśāya namaḥ ||

oṁ namaḥ śrīnṛtyanāthāya ||

pārvaty uvāca ||

oṁ aiṁ hrīṁ śrīṁ khphreṁ (hlauṁ) hrīṁ

devadeva mahādeva sarvvadevottamottama ||

nṛtyanāthasya kavacaṃ kathayasva mahāprabho ||      ||

śrīmahādeva uvāca ||

śṛṇu devi pravakṣyāmi yat tvayāhaṃ pracoditā ||

kavacaṃ nṛtyanāthasya śrūyatāṃ mama bhāṣitaṃ || (fol. 1v1–5)

End

nṛtyakāryyaṃ ca siddhyarthaṃ paścāt svarga(!) paraṃ yayau ||

sarvvapāpavinirmuktaṃ śivaloke sa gacchati ||     || (fol. 5r5–5v1)

Colophon

iti uḍḍāmarataṃtre yogaśāstre śrīharagaurīsamvāde aṣṭādaśa(ṣa 8)le śrīnṛtyeśvarakavacaṃ saṃpūrṇaṃ ||     ||

khacarendughane (1719) śāke †enabhasthe† divaspatau ||

navamyāṃ candraje vāre śivoktaṃ kavacaṃ varaṃ||

śrīmaddayānidhiprītyai likhitaṃ || śubhaṃ || (fol. 5v1–5)

Microfilm Details

Reel No. B 538/36

Date of Filming 07-11-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks = A 980/46

Catalogued by RK

Date 11-05-2009